सुबन्तावली ?व्यसनकाल

Roma

पुमान्एकद्विबहु
प्रथमाव्यसनकालः व्यसनकालौ व्यसनकालाः
सम्बोधनम्व्यसनकाल व्यसनकालौ व्यसनकालाः
द्वितीयाव्यसनकालम् व्यसनकालौ व्यसनकालान्
तृतीयाव्यसनकालेन व्यसनकालाभ्याम् व्यसनकालैः व्यसनकालेभिः
चतुर्थीव्यसनकालाय व्यसनकालाभ्याम् व्यसनकालेभ्यः
पञ्चमीव्यसनकालात् व्यसनकालाभ्याम् व्यसनकालेभ्यः
षष्ठीव्यसनकालस्य व्यसनकालयोः व्यसनकालानाम्
सप्तमीव्यसनकाले व्यसनकालयोः व्यसनकालेषु

समास व्यसनकाल

अव्यय ॰व्यसनकालम् ॰व्यसनकालात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria