Declension table of vyapagata

Deva

NeuterSingularDualPlural
Nominativevyapagatam vyapagate vyapagatāni
Vocativevyapagata vyapagate vyapagatāni
Accusativevyapagatam vyapagate vyapagatāni
Instrumentalvyapagatena vyapagatābhyām vyapagataiḥ
Dativevyapagatāya vyapagatābhyām vyapagatebhyaḥ
Ablativevyapagatāt vyapagatābhyām vyapagatebhyaḥ
Genitivevyapagatasya vyapagatayoḥ vyapagatānām
Locativevyapagate vyapagatayoḥ vyapagateṣu

Compound vyapagata -

Adverb -vyapagatam -vyapagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria