Declension table of vyapadeśya

Deva

MasculineSingularDualPlural
Nominativevyapadeśyaḥ vyapadeśyau vyapadeśyāḥ
Vocativevyapadeśya vyapadeśyau vyapadeśyāḥ
Accusativevyapadeśyam vyapadeśyau vyapadeśyān
Instrumentalvyapadeśyena vyapadeśyābhyām vyapadeśyaiḥ vyapadeśyebhiḥ
Dativevyapadeśyāya vyapadeśyābhyām vyapadeśyebhyaḥ
Ablativevyapadeśyāt vyapadeśyābhyām vyapadeśyebhyaḥ
Genitivevyapadeśyasya vyapadeśyayoḥ vyapadeśyānām
Locativevyapadeśye vyapadeśyayoḥ vyapadeśyeṣu

Compound vyapadeśya -

Adverb -vyapadeśyam -vyapadeśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria