Declension table of vyadhana

Deva

MasculineSingularDualPlural
Nominativevyadhanaḥ vyadhanau vyadhanāḥ
Vocativevyadhana vyadhanau vyadhanāḥ
Accusativevyadhanam vyadhanau vyadhanān
Instrumentalvyadhanena vyadhanābhyām vyadhanaiḥ vyadhanebhiḥ
Dativevyadhanāya vyadhanābhyām vyadhanebhyaḥ
Ablativevyadhanāt vyadhanābhyām vyadhanebhyaḥ
Genitivevyadhanasya vyadhanayoḥ vyadhanānām
Locativevyadhane vyadhanayoḥ vyadhaneṣu

Compound vyadhana -

Adverb -vyadhanam -vyadhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria