Declension table of vyabhicārin

Deva

NeuterSingularDualPlural
Nominativevyabhicāri vyabhicāriṇī vyabhicārīṇi
Vocativevyabhicārin vyabhicāri vyabhicāriṇī vyabhicārīṇi
Accusativevyabhicāri vyabhicāriṇī vyabhicārīṇi
Instrumentalvyabhicāriṇā vyabhicāribhyām vyabhicāribhiḥ
Dativevyabhicāriṇe vyabhicāribhyām vyabhicāribhyaḥ
Ablativevyabhicāriṇaḥ vyabhicāribhyām vyabhicāribhyaḥ
Genitivevyabhicāriṇaḥ vyabhicāriṇoḥ vyabhicāriṇām
Locativevyabhicāriṇi vyabhicāriṇoḥ vyabhicāriṣu

Compound vyabhicāri -

Adverb -vyabhicāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria