Declension table of ?vyabhicāravivarjitā

Deva

FeminineSingularDualPlural
Nominativevyabhicāravivarjitā vyabhicāravivarjite vyabhicāravivarjitāḥ
Vocativevyabhicāravivarjite vyabhicāravivarjite vyabhicāravivarjitāḥ
Accusativevyabhicāravivarjitām vyabhicāravivarjite vyabhicāravivarjitāḥ
Instrumentalvyabhicāravivarjitayā vyabhicāravivarjitābhyām vyabhicāravivarjitābhiḥ
Dativevyabhicāravivarjitāyai vyabhicāravivarjitābhyām vyabhicāravivarjitābhyaḥ
Ablativevyabhicāravivarjitāyāḥ vyabhicāravivarjitābhyām vyabhicāravivarjitābhyaḥ
Genitivevyabhicāravivarjitāyāḥ vyabhicāravivarjitayoḥ vyabhicāravivarjitānām
Locativevyabhicāravivarjitāyām vyabhicāravivarjitayoḥ vyabhicāravivarjitāsu

Adverb -vyabhicāravivarjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria