सुबन्तावली ?व्यभिचारविवर्जिता

Roma

स्त्रीएकद्विबहु
प्रथमाव्यभिचारविवर्जिता व्यभिचारविवर्जिते व्यभिचारविवर्जिताः
सम्बोधनम्व्यभिचारविवर्जिते व्यभिचारविवर्जिते व्यभिचारविवर्जिताः
द्वितीयाव्यभिचारविवर्जिताम् व्यभिचारविवर्जिते व्यभिचारविवर्जिताः
तृतीयाव्यभिचारविवर्जितया व्यभिचारविवर्जिताभ्याम् व्यभिचारविवर्जिताभिः
चतुर्थीव्यभिचारविवर्जितायै व्यभिचारविवर्जिताभ्याम् व्यभिचारविवर्जिताभ्यः
पञ्चमीव्यभिचारविवर्जितायाः व्यभिचारविवर्जिताभ्याम् व्यभिचारविवर्जिताभ्यः
षष्ठीव्यभिचारविवर्जितायाः व्यभिचारविवर्जितयोः व्यभिचारविवर्जितानाम्
सप्तमीव्यभिचारविवर्जितायाम् व्यभिचारविवर्जितयोः व्यभिचारविवर्जितासु

अव्यय ॰व्यभिचारविवर्जितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria