Declension table of ?vyāvṛttātman

Deva

MasculineSingularDualPlural
Nominativevyāvṛttātmā vyāvṛttātmānau vyāvṛttātmānaḥ
Vocativevyāvṛttātman vyāvṛttātmānau vyāvṛttātmānaḥ
Accusativevyāvṛttātmānam vyāvṛttātmānau vyāvṛttātmanaḥ
Instrumentalvyāvṛttātmanā vyāvṛttātmabhyām vyāvṛttātmabhiḥ
Dativevyāvṛttātmane vyāvṛttātmabhyām vyāvṛttātmabhyaḥ
Ablativevyāvṛttātmanaḥ vyāvṛttātmabhyām vyāvṛttātmabhyaḥ
Genitivevyāvṛttātmanaḥ vyāvṛttātmanoḥ vyāvṛttātmanām
Locativevyāvṛttātmani vyāvṛttātmanoḥ vyāvṛttātmasu

Compound vyāvṛttātma -

Adverb -vyāvṛttātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria