सुबन्तावली ?व्यावृत्तात्मन्

Roma

पुमान्एकद्विबहु
प्रथमाव्यावृत्तात्मा व्यावृत्तात्मानौ व्यावृत्तात्मानः
सम्बोधनम्व्यावृत्तात्मन् व्यावृत्तात्मानौ व्यावृत्तात्मानः
द्वितीयाव्यावृत्तात्मानम् व्यावृत्तात्मानौ व्यावृत्तात्मनः
तृतीयाव्यावृत्तात्मना व्यावृत्तात्मभ्याम् व्यावृत्तात्मभिः
चतुर्थीव्यावृत्तात्मने व्यावृत्तात्मभ्याम् व्यावृत्तात्मभ्यः
पञ्चमीव्यावृत्तात्मनः व्यावृत्तात्मभ्याम् व्यावृत्तात्मभ्यः
षष्ठीव्यावृत्तात्मनः व्यावृत्तात्मनोः व्यावृत्तात्मनाम्
सप्तमीव्यावृत्तात्मनि व्यावृत्तात्मनोः व्यावृत्तात्मसु

समास व्यावृत्तात्म

अव्यय ॰व्यावृत्तात्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria