Declension table of ?vyāptikarman

Deva

MasculineSingularDualPlural
Nominativevyāptikarmā vyāptikarmāṇau vyāptikarmāṇaḥ
Vocativevyāptikarman vyāptikarmāṇau vyāptikarmāṇaḥ
Accusativevyāptikarmāṇam vyāptikarmāṇau vyāptikarmaṇaḥ
Instrumentalvyāptikarmaṇā vyāptikarmabhyām vyāptikarmabhiḥ
Dativevyāptikarmaṇe vyāptikarmabhyām vyāptikarmabhyaḥ
Ablativevyāptikarmaṇaḥ vyāptikarmabhyām vyāptikarmabhyaḥ
Genitivevyāptikarmaṇaḥ vyāptikarmaṇoḥ vyāptikarmaṇām
Locativevyāptikarmaṇi vyāptikarmaṇoḥ vyāptikarmasu

Compound vyāptikarma -

Adverb -vyāptikarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria