सुबन्तावली ?व्याप्तिकर्मन्

Roma

पुमान्एकद्विबहु
प्रथमाव्याप्तिकर्मा व्याप्तिकर्माणौ व्याप्तिकर्माणः
सम्बोधनम्व्याप्तिकर्मन् व्याप्तिकर्माणौ व्याप्तिकर्माणः
द्वितीयाव्याप्तिकर्माणम् व्याप्तिकर्माणौ व्याप्तिकर्मणः
तृतीयाव्याप्तिकर्मणा व्याप्तिकर्मभ्याम् व्याप्तिकर्मभिः
चतुर्थीव्याप्तिकर्मणे व्याप्तिकर्मभ्याम् व्याप्तिकर्मभ्यः
पञ्चमीव्याप्तिकर्मणः व्याप्तिकर्मभ्याम् व्याप्तिकर्मभ्यः
षष्ठीव्याप्तिकर्मणः व्याप्तिकर्मणोः व्याप्तिकर्मणाम्
सप्तमीव्याप्तिकर्मणि व्याप्तिकर्मणोः व्याप्तिकर्मसु

समास व्याप्तिकर्म

अव्यय ॰व्याप्तिकर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria