Declension table of ?vyājābhiprāya

Deva

MasculineSingularDualPlural
Nominativevyājābhiprāyaḥ vyājābhiprāyau vyājābhiprāyāḥ
Vocativevyājābhiprāya vyājābhiprāyau vyājābhiprāyāḥ
Accusativevyājābhiprāyam vyājābhiprāyau vyājābhiprāyān
Instrumentalvyājābhiprāyeṇa vyājābhiprāyābhyām vyājābhiprāyaiḥ vyājābhiprāyebhiḥ
Dativevyājābhiprāyāya vyājābhiprāyābhyām vyājābhiprāyebhyaḥ
Ablativevyājābhiprāyāt vyājābhiprāyābhyām vyājābhiprāyebhyaḥ
Genitivevyājābhiprāyasya vyājābhiprāyayoḥ vyājābhiprāyāṇām
Locativevyājābhiprāye vyājābhiprāyayoḥ vyājābhiprāyeṣu

Compound vyājābhiprāya -

Adverb -vyājābhiprāyam -vyājābhiprāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria