सुबन्तावली ?व्याजाभिप्राय

Roma

पुमान्एकद्विबहु
प्रथमाव्याजाभिप्रायः व्याजाभिप्रायौ व्याजाभिप्रायाः
सम्बोधनम्व्याजाभिप्राय व्याजाभिप्रायौ व्याजाभिप्रायाः
द्वितीयाव्याजाभिप्रायम् व्याजाभिप्रायौ व्याजाभिप्रायान्
तृतीयाव्याजाभिप्रायेण व्याजाभिप्रायाभ्याम् व्याजाभिप्रायैः व्याजाभिप्रायेभिः
चतुर्थीव्याजाभिप्रायाय व्याजाभिप्रायाभ्याम् व्याजाभिप्रायेभ्यः
पञ्चमीव्याजाभिप्रायात् व्याजाभिप्रायाभ्याम् व्याजाभिप्रायेभ्यः
षष्ठीव्याजाभिप्रायस्य व्याजाभिप्राययोः व्याजाभिप्रायाणाम्
सप्तमीव्याजाभिप्राये व्याजाभिप्राययोः व्याजाभिप्रायेषु

समास व्याजाभिप्राय

अव्यय ॰व्याजाभिप्रायम् ॰व्याजाभिप्रायात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria