Declension table of ?viśiśramiṣu_ā

Deva

FeminineSingularDualPlural
Nominativeviśiśramiṣu_ā viśiśramiṣu_e viśiśramiṣu_āḥ
Vocativeviśiśramiṣu_e viśiśramiṣu_e viśiśramiṣu_āḥ
Accusativeviśiśramiṣu_ām viśiśramiṣu_e viśiśramiṣu_āḥ
Instrumentalviśiśramiṣu_ayā viśiśramiṣu_ābhyām viśiśramiṣu_ābhiḥ
Dativeviśiśramiṣu_āyai viśiśramiṣu_ābhyām viśiśramiṣu_ābhyaḥ
Ablativeviśiśramiṣu_āyāḥ viśiśramiṣu_ābhyām viśiśramiṣu_ābhyaḥ
Genitiveviśiśramiṣu_āyāḥ viśiśramiṣu_ayoḥ viśiśramiṣu_ānām
Locativeviśiśramiṣu_āyām viśiśramiṣu_ayoḥ viśiśramiṣu_āsu

Adverb -viśiśramiṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria