सुबन्तावली ?विशिश्रमिषु आ

Roma

स्त्रीएकद्विबहु
प्रथमाविशिश्रमिषु आ विशिश्रमिषु ए विशिश्रमिषु आः
सम्बोधनम्विशिश्रमिषु ए विशिश्रमिषु ए विशिश्रमिषु आः
द्वितीयाविशिश्रमिषु आम् विशिश्रमिषु ए विशिश्रमिषु आः
तृतीयाविशिश्रमिषु अया विशिश्रमिषु आभ्याम् विशिश्रमिषु आभिः
चतुर्थीविशिश्रमिषु आयै विशिश्रमिषु आभ्याम् विशिश्रमिषु आभ्यः
पञ्चमीविशिश्रमिषु आयाः विशिश्रमिषु आभ्याम् विशिश्रमिषु आभ्यः
षष्ठीविशिश्रमिषु आयाः विशिश्रमिषु अयोः विशिश्रमिषु आनाम्
सप्तमीविशिश्रमिषु आयाम् विशिश्रमिषु अयोः विशिश्रमिषु आसु

अव्यय ॰विशिश्रमिषु अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria