Declension table of ?viśiṣṭavaiśiṣṭyāvagāhivādārtha

Deva

MasculineSingularDualPlural
Nominativeviśiṣṭavaiśiṣṭyāvagāhivādārthaḥ viśiṣṭavaiśiṣṭyāvagāhivādārthau viśiṣṭavaiśiṣṭyāvagāhivādārthāḥ
Vocativeviśiṣṭavaiśiṣṭyāvagāhivādārtha viśiṣṭavaiśiṣṭyāvagāhivādārthau viśiṣṭavaiśiṣṭyāvagāhivādārthāḥ
Accusativeviśiṣṭavaiśiṣṭyāvagāhivādārtham viśiṣṭavaiśiṣṭyāvagāhivādārthau viśiṣṭavaiśiṣṭyāvagāhivādārthān
Instrumentalviśiṣṭavaiśiṣṭyāvagāhivādārthena viśiṣṭavaiśiṣṭyāvagāhivādārthābhyām viśiṣṭavaiśiṣṭyāvagāhivādārthaiḥ viśiṣṭavaiśiṣṭyāvagāhivādārthebhiḥ
Dativeviśiṣṭavaiśiṣṭyāvagāhivādārthāya viśiṣṭavaiśiṣṭyāvagāhivādārthābhyām viśiṣṭavaiśiṣṭyāvagāhivādārthebhyaḥ
Ablativeviśiṣṭavaiśiṣṭyāvagāhivādārthāt viśiṣṭavaiśiṣṭyāvagāhivādārthābhyām viśiṣṭavaiśiṣṭyāvagāhivādārthebhyaḥ
Genitiveviśiṣṭavaiśiṣṭyāvagāhivādārthasya viśiṣṭavaiśiṣṭyāvagāhivādārthayoḥ viśiṣṭavaiśiṣṭyāvagāhivādārthānām
Locativeviśiṣṭavaiśiṣṭyāvagāhivādārthe viśiṣṭavaiśiṣṭyāvagāhivādārthayoḥ viśiṣṭavaiśiṣṭyāvagāhivādārtheṣu

Compound viśiṣṭavaiśiṣṭyāvagāhivādārtha -

Adverb -viśiṣṭavaiśiṣṭyāvagāhivādārtham -viśiṣṭavaiśiṣṭyāvagāhivādārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria