सुबन्तावली ?विशिष्टवैशिष्ट्यावगाहिवादार्थ

Roma

पुमान्एकद्विबहु
प्रथमाविशिष्टवैशिष्ट्यावगाहिवादार्थः विशिष्टवैशिष्ट्यावगाहिवादार्थौ विशिष्टवैशिष्ट्यावगाहिवादार्थाः
सम्बोधनम्विशिष्टवैशिष्ट्यावगाहिवादार्थ विशिष्टवैशिष्ट्यावगाहिवादार्थौ विशिष्टवैशिष्ट्यावगाहिवादार्थाः
द्वितीयाविशिष्टवैशिष्ट्यावगाहिवादार्थम् विशिष्टवैशिष्ट्यावगाहिवादार्थौ विशिष्टवैशिष्ट्यावगाहिवादार्थान्
तृतीयाविशिष्टवैशिष्ट्यावगाहिवादार्थेन विशिष्टवैशिष्ट्यावगाहिवादार्थाभ्याम् विशिष्टवैशिष्ट्यावगाहिवादार्थैः विशिष्टवैशिष्ट्यावगाहिवादार्थेभिः
चतुर्थीविशिष्टवैशिष्ट्यावगाहिवादार्थाय विशिष्टवैशिष्ट्यावगाहिवादार्थाभ्याम् विशिष्टवैशिष्ट्यावगाहिवादार्थेभ्यः
पञ्चमीविशिष्टवैशिष्ट्यावगाहिवादार्थात् विशिष्टवैशिष्ट्यावगाहिवादार्थाभ्याम् विशिष्टवैशिष्ट्यावगाहिवादार्थेभ्यः
षष्ठीविशिष्टवैशिष्ट्यावगाहिवादार्थस्य विशिष्टवैशिष्ट्यावगाहिवादार्थयोः विशिष्टवैशिष्ट्यावगाहिवादार्थानाम्
सप्तमीविशिष्टवैशिष्ट्यावगाहिवादार्थे विशिष्टवैशिष्ट्यावगाहिवादार्थयोः विशिष्टवैशिष्ट्यावगाहिवादार्थेषु

समास विशिष्टवैशिष्ट्यावगाहिवादार्थ

अव्यय ॰विशिष्टवैशिष्ट्यावगाहिवादार्थम् ॰विशिष्टवैशिष्ट्यावगाहिवादार्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria