Declension table of ?viśiṣṭacāritra

Deva

MasculineSingularDualPlural
Nominativeviśiṣṭacāritraḥ viśiṣṭacāritrau viśiṣṭacāritrāḥ
Vocativeviśiṣṭacāritra viśiṣṭacāritrau viśiṣṭacāritrāḥ
Accusativeviśiṣṭacāritram viśiṣṭacāritrau viśiṣṭacāritrān
Instrumentalviśiṣṭacāritreṇa viśiṣṭacāritrābhyām viśiṣṭacāritraiḥ viśiṣṭacāritrebhiḥ
Dativeviśiṣṭacāritrāya viśiṣṭacāritrābhyām viśiṣṭacāritrebhyaḥ
Ablativeviśiṣṭacāritrāt viśiṣṭacāritrābhyām viśiṣṭacāritrebhyaḥ
Genitiveviśiṣṭacāritrasya viśiṣṭacāritrayoḥ viśiṣṭacāritrāṇām
Locativeviśiṣṭacāritre viśiṣṭacāritrayoḥ viśiṣṭacāritreṣu

Compound viśiṣṭacāritra -

Adverb -viśiṣṭacāritram -viśiṣṭacāritrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria