सुबन्तावली ?विशिष्टचारित्र

Roma

पुमान्एकद्विबहु
प्रथमाविशिष्टचारित्रः विशिष्टचारित्रौ विशिष्टचारित्राः
सम्बोधनम्विशिष्टचारित्र विशिष्टचारित्रौ विशिष्टचारित्राः
द्वितीयाविशिष्टचारित्रम् विशिष्टचारित्रौ विशिष्टचारित्रान्
तृतीयाविशिष्टचारित्रेण विशिष्टचारित्राभ्याम् विशिष्टचारित्रैः विशिष्टचारित्रेभिः
चतुर्थीविशिष्टचारित्राय विशिष्टचारित्राभ्याम् विशिष्टचारित्रेभ्यः
पञ्चमीविशिष्टचारित्रात् विशिष्टचारित्राभ्याम् विशिष्टचारित्रेभ्यः
षष्ठीविशिष्टचारित्रस्य विशिष्टचारित्रयोः विशिष्टचारित्राणाम्
सप्तमीविशिष्टचारित्रे विशिष्टचारित्रयोः विशिष्टचारित्रेषु

समास विशिष्टचारित्र

अव्यय ॰विशिष्टचारित्रम् ॰विशिष्टचारित्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria