Declension table of ?vivasvadvāta

Deva

MasculineSingularDualPlural
Nominativevivasvadvātaḥ vivasvadvātau vivasvadvātāḥ
Vocativevivasvadvāta vivasvadvātau vivasvadvātāḥ
Accusativevivasvadvātam vivasvadvātau vivasvadvātān
Instrumentalvivasvadvātena vivasvadvātābhyām vivasvadvātaiḥ vivasvadvātebhiḥ
Dativevivasvadvātāya vivasvadvātābhyām vivasvadvātebhyaḥ
Ablativevivasvadvātāt vivasvadvātābhyām vivasvadvātebhyaḥ
Genitivevivasvadvātasya vivasvadvātayoḥ vivasvadvātānām
Locativevivasvadvāte vivasvadvātayoḥ vivasvadvāteṣu

Compound vivasvadvāta -

Adverb -vivasvadvātam -vivasvadvātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria