सुबन्तावली ?विवस्वद्वात

Roma

पुमान्एकद्विबहु
प्रथमाविवस्वद्वातः विवस्वद्वातौ विवस्वद्वाताः
सम्बोधनम्विवस्वद्वात विवस्वद्वातौ विवस्वद्वाताः
द्वितीयाविवस्वद्वातम् विवस्वद्वातौ विवस्वद्वातान्
तृतीयाविवस्वद्वातेन विवस्वद्वाताभ्याम् विवस्वद्वातैः विवस्वद्वातेभिः
चतुर्थीविवस्वद्वाताय विवस्वद्वाताभ्याम् विवस्वद्वातेभ्यः
पञ्चमीविवस्वद्वातात् विवस्वद्वाताभ्याम् विवस्वद्वातेभ्यः
षष्ठीविवस्वद्वातस्य विवस्वद्वातयोः विवस्वद्वातानाम्
सप्तमीविवस्वद्वाते विवस्वद्वातयोः विवस्वद्वातेषु

समास विवस्वद्वात

अव्यय ॰विवस्वद्वातम् ॰विवस्वद्वातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria