Declension table of ?vivaraṇacatuḥsūtrī

Deva

FeminineSingularDualPlural
Nominativevivaraṇacatuḥsūtrī vivaraṇacatuḥsūtryau vivaraṇacatuḥsūtryaḥ
Vocativevivaraṇacatuḥsūtri vivaraṇacatuḥsūtryau vivaraṇacatuḥsūtryaḥ
Accusativevivaraṇacatuḥsūtrīm vivaraṇacatuḥsūtryau vivaraṇacatuḥsūtrīḥ
Instrumentalvivaraṇacatuḥsūtryā vivaraṇacatuḥsūtrībhyām vivaraṇacatuḥsūtrībhiḥ
Dativevivaraṇacatuḥsūtryai vivaraṇacatuḥsūtrībhyām vivaraṇacatuḥsūtrībhyaḥ
Ablativevivaraṇacatuḥsūtryāḥ vivaraṇacatuḥsūtrībhyām vivaraṇacatuḥsūtrībhyaḥ
Genitivevivaraṇacatuḥsūtryāḥ vivaraṇacatuḥsūtryoḥ vivaraṇacatuḥsūtrīṇām
Locativevivaraṇacatuḥsūtryām vivaraṇacatuḥsūtryoḥ vivaraṇacatuḥsūtrīṣu

Compound vivaraṇacatuḥsūtri - vivaraṇacatuḥsūtrī -

Adverb -vivaraṇacatuḥsūtri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria