सुबन्तावली ?विवरणचतुःसूत्री

Roma

स्त्रीएकद्विबहु
प्रथमाविवरणचतुःसूत्री विवरणचतुःसूत्र्यौ विवरणचतुःसूत्र्यः
सम्बोधनम्विवरणचतुःसूत्रि विवरणचतुःसूत्र्यौ विवरणचतुःसूत्र्यः
द्वितीयाविवरणचतुःसूत्रीम् विवरणचतुःसूत्र्यौ विवरणचतुःसूत्रीः
तृतीयाविवरणचतुःसूत्र्या विवरणचतुःसूत्रीभ्याम् विवरणचतुःसूत्रीभिः
चतुर्थीविवरणचतुःसूत्र्यै विवरणचतुःसूत्रीभ्याम् विवरणचतुःसूत्रीभ्यः
पञ्चमीविवरणचतुःसूत्र्याः विवरणचतुःसूत्रीभ्याम् विवरणचतुःसूत्रीभ्यः
षष्ठीविवरणचतुःसूत्र्याः विवरणचतुःसूत्र्योः विवरणचतुःसूत्रीणाम्
सप्तमीविवरणचतुःसूत्र्याम् विवरणचतुःसूत्र्योः विवरणचतुःसूत्रीषु

समास विवरणचतुःसूत्रि विवरणचतुःसूत्री

अव्यय ॰विवरणचतुःसूत्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria