Declension table of ?vivāsanavat

Deva

NeuterSingularDualPlural
Nominativevivāsanavat vivāsanavantī vivāsanavatī vivāsanavanti
Vocativevivāsanavat vivāsanavantī vivāsanavatī vivāsanavanti
Accusativevivāsanavat vivāsanavantī vivāsanavatī vivāsanavanti
Instrumentalvivāsanavatā vivāsanavadbhyām vivāsanavadbhiḥ
Dativevivāsanavate vivāsanavadbhyām vivāsanavadbhyaḥ
Ablativevivāsanavataḥ vivāsanavadbhyām vivāsanavadbhyaḥ
Genitivevivāsanavataḥ vivāsanavatoḥ vivāsanavatām
Locativevivāsanavati vivāsanavatoḥ vivāsanavatsu

Adverb -vivāsanavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria