सुबन्तावली ?विवासनवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाविवासनवत् विवासनवन्ती विवासनवती विवासनवन्ति
सम्बोधनम्विवासनवत् विवासनवन्ती विवासनवती विवासनवन्ति
द्वितीयाविवासनवत् विवासनवन्ती विवासनवती विवासनवन्ति
तृतीयाविवासनवता विवासनवद्भ्याम् विवासनवद्भिः
चतुर्थीविवासनवते विवासनवद्भ्याम् विवासनवद्भ्यः
पञ्चमीविवासनवतः विवासनवद्भ्याम् विवासनवद्भ्यः
षष्ठीविवासनवतः विवासनवतोः विवासनवताम्
सप्तमीविवासनवति विवासनवतोः विवासनवत्सु

अव्यय ॰विवासनवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria