Declension table of ?vivṛttāsya

Deva

MasculineSingularDualPlural
Nominativevivṛttāsyaḥ vivṛttāsyau vivṛttāsyāḥ
Vocativevivṛttāsya vivṛttāsyau vivṛttāsyāḥ
Accusativevivṛttāsyam vivṛttāsyau vivṛttāsyān
Instrumentalvivṛttāsyena vivṛttāsyābhyām vivṛttāsyaiḥ vivṛttāsyebhiḥ
Dativevivṛttāsyāya vivṛttāsyābhyām vivṛttāsyebhyaḥ
Ablativevivṛttāsyāt vivṛttāsyābhyām vivṛttāsyebhyaḥ
Genitivevivṛttāsyasya vivṛttāsyayoḥ vivṛttāsyānām
Locativevivṛttāsye vivṛttāsyayoḥ vivṛttāsyeṣu

Compound vivṛttāsya -

Adverb -vivṛttāsyam -vivṛttāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria