सुबन्तावली ?विवृत्तास्य

Roma

पुमान्एकद्विबहु
प्रथमाविवृत्तास्यः विवृत्तास्यौ विवृत्तास्याः
सम्बोधनम्विवृत्तास्य विवृत्तास्यौ विवृत्तास्याः
द्वितीयाविवृत्तास्यम् विवृत्तास्यौ विवृत्तास्यान्
तृतीयाविवृत्तास्येन विवृत्तास्याभ्याम् विवृत्तास्यैः विवृत्तास्येभिः
चतुर्थीविवृत्तास्याय विवृत्तास्याभ्याम् विवृत्तास्येभ्यः
पञ्चमीविवृत्तास्यात् विवृत्तास्याभ्याम् विवृत्तास्येभ्यः
षष्ठीविवृत्तास्यस्य विवृत्तास्ययोः विवृत्तास्यानाम्
सप्तमीविवृत्तास्ये विवृत्तास्ययोः विवृत्तास्येषु

समास विवृत्तास्य

अव्यय ॰विवृत्तास्यम् ॰विवृत्तास्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria