Declension table of ?vismayaṅkara

Deva

NeuterSingularDualPlural
Nominativevismayaṅkaram vismayaṅkare vismayaṅkarāṇi
Vocativevismayaṅkara vismayaṅkare vismayaṅkarāṇi
Accusativevismayaṅkaram vismayaṅkare vismayaṅkarāṇi
Instrumentalvismayaṅkareṇa vismayaṅkarābhyām vismayaṅkaraiḥ
Dativevismayaṅkarāya vismayaṅkarābhyām vismayaṅkarebhyaḥ
Ablativevismayaṅkarāt vismayaṅkarābhyām vismayaṅkarebhyaḥ
Genitivevismayaṅkarasya vismayaṅkarayoḥ vismayaṅkarāṇām
Locativevismayaṅkare vismayaṅkarayoḥ vismayaṅkareṣu

Compound vismayaṅkara -

Adverb -vismayaṅkaram -vismayaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria