सुबन्तावली ?विस्मयङ्कर

Roma

नपुंसकम्एकद्विबहु
प्रथमाविस्मयङ्करम् विस्मयङ्करे विस्मयङ्कराणि
सम्बोधनम्विस्मयङ्कर विस्मयङ्करे विस्मयङ्कराणि
द्वितीयाविस्मयङ्करम् विस्मयङ्करे विस्मयङ्कराणि
तृतीयाविस्मयङ्करेण विस्मयङ्कराभ्याम् विस्मयङ्करैः
चतुर्थीविस्मयङ्कराय विस्मयङ्कराभ्याम् विस्मयङ्करेभ्यः
पञ्चमीविस्मयङ्करात् विस्मयङ्कराभ्याम् विस्मयङ्करेभ्यः
षष्ठीविस्मयङ्करस्य विस्मयङ्करयोः विस्मयङ्कराणाम्
सप्तमीविस्मयङ्करे विस्मयङ्करयोः विस्मयङ्करेषु

समास विस्मयङ्कर

अव्यय ॰विस्मयङ्करम् ॰विस्मयङ्करात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria