Declension table of ?vismayaṅgama

Deva

MasculineSingularDualPlural
Nominativevismayaṅgamaḥ vismayaṅgamau vismayaṅgamāḥ
Vocativevismayaṅgama vismayaṅgamau vismayaṅgamāḥ
Accusativevismayaṅgamam vismayaṅgamau vismayaṅgamān
Instrumentalvismayaṅgamena vismayaṅgamābhyām vismayaṅgamaiḥ vismayaṅgamebhiḥ
Dativevismayaṅgamāya vismayaṅgamābhyām vismayaṅgamebhyaḥ
Ablativevismayaṅgamāt vismayaṅgamābhyām vismayaṅgamebhyaḥ
Genitivevismayaṅgamasya vismayaṅgamayoḥ vismayaṅgamānām
Locativevismayaṅgame vismayaṅgamayoḥ vismayaṅgameṣu

Compound vismayaṅgama -

Adverb -vismayaṅgamam -vismayaṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria