सुबन्तावली ?विस्मयङ्गम

Roma

पुमान्एकद्विबहु
प्रथमाविस्मयङ्गमः विस्मयङ्गमौ विस्मयङ्गमाः
सम्बोधनम्विस्मयङ्गम विस्मयङ्गमौ विस्मयङ्गमाः
द्वितीयाविस्मयङ्गमम् विस्मयङ्गमौ विस्मयङ्गमान्
तृतीयाविस्मयङ्गमेन विस्मयङ्गमाभ्याम् विस्मयङ्गमैः विस्मयङ्गमेभिः
चतुर्थीविस्मयङ्गमाय विस्मयङ्गमाभ्याम् विस्मयङ्गमेभ्यः
पञ्चमीविस्मयङ्गमात् विस्मयङ्गमाभ्याम् विस्मयङ्गमेभ्यः
षष्ठीविस्मयङ्गमस्य विस्मयङ्गमयोः विस्मयङ्गमानाम्
सप्तमीविस्मयङ्गमे विस्मयङ्गमयोः विस्मयङ्गमेषु

समास विस्मयङ्गम

अव्यय ॰विस्मयङ्गमम् ॰विस्मयङ्गमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria