Declension table of ?vismṛtapūrvasaṃskāra

Deva

MasculineSingularDualPlural
Nominativevismṛtapūrvasaṃskāraḥ vismṛtapūrvasaṃskārau vismṛtapūrvasaṃskārāḥ
Vocativevismṛtapūrvasaṃskāra vismṛtapūrvasaṃskārau vismṛtapūrvasaṃskārāḥ
Accusativevismṛtapūrvasaṃskāram vismṛtapūrvasaṃskārau vismṛtapūrvasaṃskārān
Instrumentalvismṛtapūrvasaṃskāreṇa vismṛtapūrvasaṃskārābhyām vismṛtapūrvasaṃskāraiḥ vismṛtapūrvasaṃskārebhiḥ
Dativevismṛtapūrvasaṃskārāya vismṛtapūrvasaṃskārābhyām vismṛtapūrvasaṃskārebhyaḥ
Ablativevismṛtapūrvasaṃskārāt vismṛtapūrvasaṃskārābhyām vismṛtapūrvasaṃskārebhyaḥ
Genitivevismṛtapūrvasaṃskārasya vismṛtapūrvasaṃskārayoḥ vismṛtapūrvasaṃskārāṇām
Locativevismṛtapūrvasaṃskāre vismṛtapūrvasaṃskārayoḥ vismṛtapūrvasaṃskāreṣu

Compound vismṛtapūrvasaṃskāra -

Adverb -vismṛtapūrvasaṃskāram -vismṛtapūrvasaṃskārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria