सुबन्तावली ?विस्मृतपूर्वसंस्कार

Roma

पुमान्एकद्विबहु
प्रथमाविस्मृतपूर्वसंस्कारः विस्मृतपूर्वसंस्कारौ विस्मृतपूर्वसंस्काराः
सम्बोधनम्विस्मृतपूर्वसंस्कार विस्मृतपूर्वसंस्कारौ विस्मृतपूर्वसंस्काराः
द्वितीयाविस्मृतपूर्वसंस्कारम् विस्मृतपूर्वसंस्कारौ विस्मृतपूर्वसंस्कारान्
तृतीयाविस्मृतपूर्वसंस्कारेण विस्मृतपूर्वसंस्काराभ्याम् विस्मृतपूर्वसंस्कारैः विस्मृतपूर्वसंस्कारेभिः
चतुर्थीविस्मृतपूर्वसंस्काराय विस्मृतपूर्वसंस्काराभ्याम् विस्मृतपूर्वसंस्कारेभ्यः
पञ्चमीविस्मृतपूर्वसंस्कारात् विस्मृतपूर्वसंस्काराभ्याम् विस्मृतपूर्वसंस्कारेभ्यः
षष्ठीविस्मृतपूर्वसंस्कारस्य विस्मृतपूर्वसंस्कारयोः विस्मृतपूर्वसंस्काराणाम्
सप्तमीविस्मृतपूर्वसंस्कारे विस्मृतपूर्वसंस्कारयोः विस्मृतपूर्वसंस्कारेषु

समास विस्मृतपूर्वसंस्कार

अव्यय ॰विस्मृतपूर्वसंस्कारम् ॰विस्मृतपूर्वसंस्कारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria