Declension table of ?viruddhasiddhāntagranthaṭīkā

Deva

FeminineSingularDualPlural
Nominativeviruddhasiddhāntagranthaṭīkā viruddhasiddhāntagranthaṭīke viruddhasiddhāntagranthaṭīkāḥ
Vocativeviruddhasiddhāntagranthaṭīke viruddhasiddhāntagranthaṭīke viruddhasiddhāntagranthaṭīkāḥ
Accusativeviruddhasiddhāntagranthaṭīkām viruddhasiddhāntagranthaṭīke viruddhasiddhāntagranthaṭīkāḥ
Instrumentalviruddhasiddhāntagranthaṭīkayā viruddhasiddhāntagranthaṭīkābhyām viruddhasiddhāntagranthaṭīkābhiḥ
Dativeviruddhasiddhāntagranthaṭīkāyai viruddhasiddhāntagranthaṭīkābhyām viruddhasiddhāntagranthaṭīkābhyaḥ
Ablativeviruddhasiddhāntagranthaṭīkāyāḥ viruddhasiddhāntagranthaṭīkābhyām viruddhasiddhāntagranthaṭīkābhyaḥ
Genitiveviruddhasiddhāntagranthaṭīkāyāḥ viruddhasiddhāntagranthaṭīkayoḥ viruddhasiddhāntagranthaṭīkānām
Locativeviruddhasiddhāntagranthaṭīkāyām viruddhasiddhāntagranthaṭīkayoḥ viruddhasiddhāntagranthaṭīkāsu

Adverb -viruddhasiddhāntagranthaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria