सुबन्तावली ?विरुद्धसिद्धान्तग्रन्थटीका

Roma

स्त्रीएकद्विबहु
प्रथमाविरुद्धसिद्धान्तग्रन्थटीका विरुद्धसिद्धान्तग्रन्थटीके विरुद्धसिद्धान्तग्रन्थटीकाः
सम्बोधनम्विरुद्धसिद्धान्तग्रन्थटीके विरुद्धसिद्धान्तग्रन्थटीके विरुद्धसिद्धान्तग्रन्थटीकाः
द्वितीयाविरुद्धसिद्धान्तग्रन्थटीकाम् विरुद्धसिद्धान्तग्रन्थटीके विरुद्धसिद्धान्तग्रन्थटीकाः
तृतीयाविरुद्धसिद्धान्तग्रन्थटीकया विरुद्धसिद्धान्तग्रन्थटीकाभ्याम् विरुद्धसिद्धान्तग्रन्थटीकाभिः
चतुर्थीविरुद्धसिद्धान्तग्रन्थटीकायै विरुद्धसिद्धान्तग्रन्थटीकाभ्याम् विरुद्धसिद्धान्तग्रन्थटीकाभ्यः
पञ्चमीविरुद्धसिद्धान्तग्रन्थटीकायाः विरुद्धसिद्धान्तग्रन्थटीकाभ्याम् विरुद्धसिद्धान्तग्रन्थटीकाभ्यः
षष्ठीविरुद्धसिद्धान्तग्रन्थटीकायाः विरुद्धसिद्धान्तग्रन्थटीकयोः विरुद्धसिद्धान्तग्रन्थटीकानाम्
सप्तमीविरुद्धसिद्धान्तग्रन्थटीकायाम् विरुद्धसिद्धान्तग्रन्थटीकयोः विरुद्धसिद्धान्तग्रन्थटीकासु

अव्यय ॰विरुद्धसिद्धान्तग्रन्थटीकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria