Declension table of ?vipratipratyanīkā

Deva

FeminineSingularDualPlural
Nominativevipratipratyanīkā vipratipratyanīke vipratipratyanīkāḥ
Vocativevipratipratyanīke vipratipratyanīke vipratipratyanīkāḥ
Accusativevipratipratyanīkām vipratipratyanīke vipratipratyanīkāḥ
Instrumentalvipratipratyanīkayā vipratipratyanīkābhyām vipratipratyanīkābhiḥ
Dativevipratipratyanīkāyai vipratipratyanīkābhyām vipratipratyanīkābhyaḥ
Ablativevipratipratyanīkāyāḥ vipratipratyanīkābhyām vipratipratyanīkābhyaḥ
Genitivevipratipratyanīkāyāḥ vipratipratyanīkayoḥ vipratipratyanīkānām
Locativevipratipratyanīkāyām vipratipratyanīkayoḥ vipratipratyanīkāsu

Adverb -vipratipratyanīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria