सुबन्तावली ?विप्रतिप्रत्यनीका

Roma

स्त्रीएकद्विबहु
प्रथमाविप्रतिप्रत्यनीका विप्रतिप्रत्यनीके विप्रतिप्रत्यनीकाः
सम्बोधनम्विप्रतिप्रत्यनीके विप्रतिप्रत्यनीके विप्रतिप्रत्यनीकाः
द्वितीयाविप्रतिप्रत्यनीकाम् विप्रतिप्रत्यनीके विप्रतिप्रत्यनीकाः
तृतीयाविप्रतिप्रत्यनीकया विप्रतिप्रत्यनीकाभ्याम् विप्रतिप्रत्यनीकाभिः
चतुर्थीविप्रतिप्रत्यनीकायै विप्रतिप्रत्यनीकाभ्याम् विप्रतिप्रत्यनीकाभ्यः
पञ्चमीविप्रतिप्रत्यनीकायाः विप्रतिप्रत्यनीकाभ्याम् विप्रतिप्रत्यनीकाभ्यः
षष्ठीविप्रतिप्रत्यनीकायाः विप्रतिप्रत्यनीकयोः विप्रतिप्रत्यनीकानाम्
सप्तमीविप्रतिप्रत्यनीकायाम् विप्रतिप्रत्यनीकयोः विप्रतिप्रत्यनीकासु

अव्यय ॰विप्रतिप्रत्यनीकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria