Declension table of ?viprakḷpti

Deva

FeminineSingularDualPlural
Nominativeviprakḷptiḥ viprakḷptī viprakḷptayaḥ
Vocativeviprakḷpte viprakḷptī viprakḷptayaḥ
Accusativeviprakḷptim viprakḷptī viprakḷptīḥ
Instrumentalviprakḷptyā viprakḷptibhyām viprakḷptibhiḥ
Dativeviprakḷptyai viprakḷptaye viprakḷptibhyām viprakḷptibhyaḥ
Ablativeviprakḷptyāḥ viprakḷpteḥ viprakḷptibhyām viprakḷptibhyaḥ
Genitiveviprakḷptyāḥ viprakḷpteḥ viprakḷptyoḥ viprakḷptīnām
Locativeviprakḷptyām viprakḷptau viprakḷptyoḥ viprakḷptiṣu

Compound viprakḷpti -

Adverb -viprakḷpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria