सुबन्तावली ?विप्रकॢप्ति

Roma

स्त्रीएकद्विबहु
प्रथमाविप्रकॢप्तिः विप्रकॢप्ती विप्रकॢप्तयः
सम्बोधनम्विप्रकॢप्ते विप्रकॢप्ती विप्रकॢप्तयः
द्वितीयाविप्रकॢप्तिम् विप्रकॢप्ती विप्रकॢप्तीः
तृतीयाविप्रकॢप्त्या विप्रकॢप्तिभ्याम् विप्रकॢप्तिभिः
चतुर्थीविप्रकॢप्त्यै विप्रकॢप्तये विप्रकॢप्तिभ्याम् विप्रकॢप्तिभ्यः
पञ्चमीविप्रकॢप्त्याः विप्रकॢप्तेः विप्रकॢप्तिभ्याम् विप्रकॢप्तिभ्यः
षष्ठीविप्रकॢप्त्याः विप्रकॢप्तेः विप्रकॢप्त्योः विप्रकॢप्तीनाम्
सप्तमीविप्रकॢप्त्याम् विप्रकॢप्तौ विप्रकॢप्त्योः विप्रकॢप्तिषु

समास विप्रकॢप्ति

अव्यय ॰विप्रकॢप्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria