Declension table of ?viluptavitta

Deva

MasculineSingularDualPlural
Nominativeviluptavittaḥ viluptavittau viluptavittāḥ
Vocativeviluptavitta viluptavittau viluptavittāḥ
Accusativeviluptavittam viluptavittau viluptavittān
Instrumentalviluptavittena viluptavittābhyām viluptavittaiḥ viluptavittebhiḥ
Dativeviluptavittāya viluptavittābhyām viluptavittebhyaḥ
Ablativeviluptavittāt viluptavittābhyām viluptavittebhyaḥ
Genitiveviluptavittasya viluptavittayoḥ viluptavittānām
Locativeviluptavitte viluptavittayoḥ viluptavitteṣu

Compound viluptavitta -

Adverb -viluptavittam -viluptavittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria