सुबन्तावली ?विलुप्तवित्त

Roma

पुमान्एकद्विबहु
प्रथमाविलुप्तवित्तः विलुप्तवित्तौ विलुप्तवित्ताः
सम्बोधनम्विलुप्तवित्त विलुप्तवित्तौ विलुप्तवित्ताः
द्वितीयाविलुप्तवित्तम् विलुप्तवित्तौ विलुप्तवित्तान्
तृतीयाविलुप्तवित्तेन विलुप्तवित्ताभ्याम् विलुप्तवित्तैः विलुप्तवित्तेभिः
चतुर्थीविलुप्तवित्ताय विलुप्तवित्ताभ्याम् विलुप्तवित्तेभ्यः
पञ्चमीविलुप्तवित्तात् विलुप्तवित्ताभ्याम् विलुप्तवित्तेभ्यः
षष्ठीविलुप्तवित्तस्य विलुप्तवित्तयोः विलुप्तवित्तानाम्
सप्तमीविलुप्तवित्ते विलुप्तवित्तयोः विलुप्तवित्तेषु

समास विलुप्तवित्त

अव्यय ॰विलुप्तवित्तम् ॰विलुप्तवित्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria