Declension table of ?vikrāntivarman

Deva

MasculineSingularDualPlural
Nominativevikrāntivarmā vikrāntivarmāṇau vikrāntivarmāṇaḥ
Vocativevikrāntivarman vikrāntivarmāṇau vikrāntivarmāṇaḥ
Accusativevikrāntivarmāṇam vikrāntivarmāṇau vikrāntivarmaṇaḥ
Instrumentalvikrāntivarmaṇā vikrāntivarmabhyām vikrāntivarmabhiḥ
Dativevikrāntivarmaṇe vikrāntivarmabhyām vikrāntivarmabhyaḥ
Ablativevikrāntivarmaṇaḥ vikrāntivarmabhyām vikrāntivarmabhyaḥ
Genitivevikrāntivarmaṇaḥ vikrāntivarmaṇoḥ vikrāntivarmaṇām
Locativevikrāntivarmaṇi vikrāntivarmaṇoḥ vikrāntivarmasu

Compound vikrāntivarma -

Adverb -vikrāntivarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria