सुबन्तावली ?विक्रान्तिवर्मन्

Roma

पुमान्एकद्विबहु
प्रथमाविक्रान्तिवर्मा विक्रान्तिवर्माणौ विक्रान्तिवर्माणः
सम्बोधनम्विक्रान्तिवर्मन् विक्रान्तिवर्माणौ विक्रान्तिवर्माणः
द्वितीयाविक्रान्तिवर्माणम् विक्रान्तिवर्माणौ विक्रान्तिवर्मणः
तृतीयाविक्रान्तिवर्मणा विक्रान्तिवर्मभ्याम् विक्रान्तिवर्मभिः
चतुर्थीविक्रान्तिवर्मणे विक्रान्तिवर्मभ्याम् विक्रान्तिवर्मभ्यः
पञ्चमीविक्रान्तिवर्मणः विक्रान्तिवर्मभ्याम् विक्रान्तिवर्मभ्यः
षष्ठीविक्रान्तिवर्मणः विक्रान्तिवर्मणोः विक्रान्तिवर्मणाम्
सप्तमीविक्रान्तिवर्मणि विक्रान्तिवर्मणोः विक्रान्तिवर्मसु

समास विक्रान्तिवर्म

अव्यय ॰विक्रान्तिवर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria