Declension table of ?vikṛtipradīpikā

Deva

FeminineSingularDualPlural
Nominativevikṛtipradīpikā vikṛtipradīpike vikṛtipradīpikāḥ
Vocativevikṛtipradīpike vikṛtipradīpike vikṛtipradīpikāḥ
Accusativevikṛtipradīpikām vikṛtipradīpike vikṛtipradīpikāḥ
Instrumentalvikṛtipradīpikayā vikṛtipradīpikābhyām vikṛtipradīpikābhiḥ
Dativevikṛtipradīpikāyai vikṛtipradīpikābhyām vikṛtipradīpikābhyaḥ
Ablativevikṛtipradīpikāyāḥ vikṛtipradīpikābhyām vikṛtipradīpikābhyaḥ
Genitivevikṛtipradīpikāyāḥ vikṛtipradīpikayoḥ vikṛtipradīpikānām
Locativevikṛtipradīpikāyām vikṛtipradīpikayoḥ vikṛtipradīpikāsu

Adverb -vikṛtipradīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria