सुबन्तावली ?विकृतिप्रदीपिका

Roma

स्त्रीएकद्विबहु
प्रथमाविकृतिप्रदीपिका विकृतिप्रदीपिके विकृतिप्रदीपिकाः
सम्बोधनम्विकृतिप्रदीपिके विकृतिप्रदीपिके विकृतिप्रदीपिकाः
द्वितीयाविकृतिप्रदीपिकाम् विकृतिप्रदीपिके विकृतिप्रदीपिकाः
तृतीयाविकृतिप्रदीपिकया विकृतिप्रदीपिकाभ्याम् विकृतिप्रदीपिकाभिः
चतुर्थीविकृतिप्रदीपिकायै विकृतिप्रदीपिकाभ्याम् विकृतिप्रदीपिकाभ्यः
पञ्चमीविकृतिप्रदीपिकायाः विकृतिप्रदीपिकाभ्याम् विकृतिप्रदीपिकाभ्यः
षष्ठीविकृतिप्रदीपिकायाः विकृतिप्रदीपिकयोः विकृतिप्रदीपिकानाम्
सप्तमीविकृतिप्रदीपिकायाम् विकृतिप्रदीपिकयोः विकृतिप्रदीपिकासु

अव्यय ॰विकृतिप्रदीपिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria