Declension table of ?vīryavattaratva

Deva

NeuterSingularDualPlural
Nominativevīryavattaratvam vīryavattaratve vīryavattaratvāni
Vocativevīryavattaratva vīryavattaratve vīryavattaratvāni
Accusativevīryavattaratvam vīryavattaratve vīryavattaratvāni
Instrumentalvīryavattaratvena vīryavattaratvābhyām vīryavattaratvaiḥ
Dativevīryavattaratvāya vīryavattaratvābhyām vīryavattaratvebhyaḥ
Ablativevīryavattaratvāt vīryavattaratvābhyām vīryavattaratvebhyaḥ
Genitivevīryavattaratvasya vīryavattaratvayoḥ vīryavattaratvānām
Locativevīryavattaratve vīryavattaratvayoḥ vīryavattaratveṣu

Compound vīryavattaratva -

Adverb -vīryavattaratvam -vīryavattaratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria