सुबन्तावली ?वीर्यवत्तरत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमावीर्यवत्तरत्वम् वीर्यवत्तरत्वे वीर्यवत्तरत्वानि
सम्बोधनम्वीर्यवत्तरत्व वीर्यवत्तरत्वे वीर्यवत्तरत्वानि
द्वितीयावीर्यवत्तरत्वम् वीर्यवत्तरत्वे वीर्यवत्तरत्वानि
तृतीयावीर्यवत्तरत्वेन वीर्यवत्तरत्वाभ्याम् वीर्यवत्तरत्वैः
चतुर्थीवीर्यवत्तरत्वाय वीर्यवत्तरत्वाभ्याम् वीर्यवत्तरत्वेभ्यः
पञ्चमीवीर्यवत्तरत्वात् वीर्यवत्तरत्वाभ्याम् वीर्यवत्तरत्वेभ्यः
षष्ठीवीर्यवत्तरत्वस्य वीर्यवत्तरत्वयोः वीर्यवत्तरत्वानाम्
सप्तमीवीर्यवत्तरत्वे वीर्यवत्तरत्वयोः वीर्यवत्तरत्वेषु

समास वीर्यवत्तरत्व

अव्यय ॰वीर्यवत्तरत्वम् ॰वीर्यवत्तरत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria