Declension table of ?vīraśaivapradīpikā

Deva

FeminineSingularDualPlural
Nominativevīraśaivapradīpikā vīraśaivapradīpike vīraśaivapradīpikāḥ
Vocativevīraśaivapradīpike vīraśaivapradīpike vīraśaivapradīpikāḥ
Accusativevīraśaivapradīpikām vīraśaivapradīpike vīraśaivapradīpikāḥ
Instrumentalvīraśaivapradīpikayā vīraśaivapradīpikābhyām vīraśaivapradīpikābhiḥ
Dativevīraśaivapradīpikāyai vīraśaivapradīpikābhyām vīraśaivapradīpikābhyaḥ
Ablativevīraśaivapradīpikāyāḥ vīraśaivapradīpikābhyām vīraśaivapradīpikābhyaḥ
Genitivevīraśaivapradīpikāyāḥ vīraśaivapradīpikayoḥ vīraśaivapradīpikānām
Locativevīraśaivapradīpikāyām vīraśaivapradīpikayoḥ vīraśaivapradīpikāsu

Adverb -vīraśaivapradīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria