सुबन्तावली ?वीरशैवप्रदीपिका

Roma

स्त्रीएकद्विबहु
प्रथमावीरशैवप्रदीपिका वीरशैवप्रदीपिके वीरशैवप्रदीपिकाः
सम्बोधनम्वीरशैवप्रदीपिके वीरशैवप्रदीपिके वीरशैवप्रदीपिकाः
द्वितीयावीरशैवप्रदीपिकाम् वीरशैवप्रदीपिके वीरशैवप्रदीपिकाः
तृतीयावीरशैवप्रदीपिकया वीरशैवप्रदीपिकाभ्याम् वीरशैवप्रदीपिकाभिः
चतुर्थीवीरशैवप्रदीपिकायै वीरशैवप्रदीपिकाभ्याम् वीरशैवप्रदीपिकाभ्यः
पञ्चमीवीरशैवप्रदीपिकायाः वीरशैवप्रदीपिकाभ्याम् वीरशैवप्रदीपिकाभ्यः
षष्ठीवीरशैवप्रदीपिकायाः वीरशैवप्रदीपिकयोः वीरशैवप्रदीपिकानाम्
सप्तमीवीरशैवप्रदीपिकायाम् वीरशैवप्रदीपिकयोः वीरशैवप्रदीपिकासु

अव्यय ॰वीरशैवप्रदीपिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria