Declension table of ?vihvalahṛdaya

Deva

NeuterSingularDualPlural
Nominativevihvalahṛdayam vihvalahṛdaye vihvalahṛdayāni
Vocativevihvalahṛdaya vihvalahṛdaye vihvalahṛdayāni
Accusativevihvalahṛdayam vihvalahṛdaye vihvalahṛdayāni
Instrumentalvihvalahṛdayena vihvalahṛdayābhyām vihvalahṛdayaiḥ
Dativevihvalahṛdayāya vihvalahṛdayābhyām vihvalahṛdayebhyaḥ
Ablativevihvalahṛdayāt vihvalahṛdayābhyām vihvalahṛdayebhyaḥ
Genitivevihvalahṛdayasya vihvalahṛdayayoḥ vihvalahṛdayānām
Locativevihvalahṛdaye vihvalahṛdayayoḥ vihvalahṛdayeṣu

Compound vihvalahṛdaya -

Adverb -vihvalahṛdayam -vihvalahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria